Sanskrit tools

Sanskrit declension


Declension of अपदेवता apadevatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपदेवता apadevatā
अपदेवते apadevate
अपदेवताः apadevatāḥ
Vocative अपदेवते apadevate
अपदेवते apadevate
अपदेवताः apadevatāḥ
Accusative अपदेवताम् apadevatām
अपदेवते apadevate
अपदेवताः apadevatāḥ
Instrumental अपदेवतया apadevatayā
अपदेवताभ्याम् apadevatābhyām
अपदेवताभिः apadevatābhiḥ
Dative अपदेवतायै apadevatāyai
अपदेवताभ्याम् apadevatābhyām
अपदेवताभ्यः apadevatābhyaḥ
Ablative अपदेवतायाः apadevatāyāḥ
अपदेवताभ्याम् apadevatābhyām
अपदेवताभ्यः apadevatābhyaḥ
Genitive अपदेवतायाः apadevatāyāḥ
अपदेवतयोः apadevatayoḥ
अपदेवतानाम् apadevatānām
Locative अपदेवतायाम् apadevatāyām
अपदेवतयोः apadevatayoḥ
अपदेवतासु apadevatāsu