| Singular | Dual | Plural |
Nominative |
अपदेवता
apadevatā
|
अपदेवते
apadevate
|
अपदेवताः
apadevatāḥ
|
Vocative |
अपदेवते
apadevate
|
अपदेवते
apadevate
|
अपदेवताः
apadevatāḥ
|
Accusative |
अपदेवताम्
apadevatām
|
अपदेवते
apadevate
|
अपदेवताः
apadevatāḥ
|
Instrumental |
अपदेवतया
apadevatayā
|
अपदेवताभ्याम्
apadevatābhyām
|
अपदेवताभिः
apadevatābhiḥ
|
Dative |
अपदेवतायै
apadevatāyai
|
अपदेवताभ्याम्
apadevatābhyām
|
अपदेवताभ्यः
apadevatābhyaḥ
|
Ablative |
अपदेवतायाः
apadevatāyāḥ
|
अपदेवताभ्याम्
apadevatābhyām
|
अपदेवताभ्यः
apadevatābhyaḥ
|
Genitive |
अपदेवतायाः
apadevatāyāḥ
|
अपदेवतयोः
apadevatayoḥ
|
अपदेवतानाम्
apadevatānām
|
Locative |
अपदेवतायाम्
apadevatāyām
|
अपदेवतयोः
apadevatayoḥ
|
अपदेवतासु
apadevatāsu
|