Sanskrit tools

Sanskrit declension


Declension of अपद्रव्य apadravya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपद्रव्यम् apadravyam
अपद्रव्ये apadravye
अपद्रव्याणि apadravyāṇi
Vocative अपद्रव्य apadravya
अपद्रव्ये apadravye
अपद्रव्याणि apadravyāṇi
Accusative अपद्रव्यम् apadravyam
अपद्रव्ये apadravye
अपद्रव्याणि apadravyāṇi
Instrumental अपद्रव्येण apadravyeṇa
अपद्रव्याभ्याम् apadravyābhyām
अपद्रव्यैः apadravyaiḥ
Dative अपद्रव्याय apadravyāya
अपद्रव्याभ्याम् apadravyābhyām
अपद्रव्येभ्यः apadravyebhyaḥ
Ablative अपद्रव्यात् apadravyāt
अपद्रव्याभ्याम् apadravyābhyām
अपद्रव्येभ्यः apadravyebhyaḥ
Genitive अपद्रव्यस्य apadravyasya
अपद्रव्ययोः apadravyayoḥ
अपद्रव्याणाम् apadravyāṇām
Locative अपद्रव्ये apadravye
अपद्रव्ययोः apadravyayoḥ
अपद्रव्येषु apadravyeṣu