Singular | Dual | Plural | |
Nominative |
अपधूमम्
apadhūmam |
अपधूमे
apadhūme |
अपधूमानि
apadhūmāni |
Vocative |
अपधूम
apadhūma |
अपधूमे
apadhūme |
अपधूमानि
apadhūmāni |
Accusative |
अपधूमम्
apadhūmam |
अपधूमे
apadhūme |
अपधूमानि
apadhūmāni |
Instrumental |
अपधूमेन
apadhūmena |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमैः
apadhūmaiḥ |
Dative |
अपधूमाय
apadhūmāya |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमेभ्यः
apadhūmebhyaḥ |
Ablative |
अपधूमात्
apadhūmāt |
अपधूमाभ्याम्
apadhūmābhyām |
अपधूमेभ्यः
apadhūmebhyaḥ |
Genitive |
अपधूमस्य
apadhūmasya |
अपधूमयोः
apadhūmayoḥ |
अपधूमानाम्
apadhūmānām |
Locative |
अपधूमे
apadhūme |
अपधूमयोः
apadhūmayoḥ |
अपधूमेषु
apadhūmeṣu |