Sanskrit tools

Sanskrit declension


Declension of अपधूम apadhūma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपधूमम् apadhūmam
अपधूमे apadhūme
अपधूमानि apadhūmāni
Vocative अपधूम apadhūma
अपधूमे apadhūme
अपधूमानि apadhūmāni
Accusative अपधूमम् apadhūmam
अपधूमे apadhūme
अपधूमानि apadhūmāni
Instrumental अपधूमेन apadhūmena
अपधूमाभ्याम् apadhūmābhyām
अपधूमैः apadhūmaiḥ
Dative अपधूमाय apadhūmāya
अपधूमाभ्याम् apadhūmābhyām
अपधूमेभ्यः apadhūmebhyaḥ
Ablative अपधूमात् apadhūmāt
अपधूमाभ्याम् apadhūmābhyām
अपधूमेभ्यः apadhūmebhyaḥ
Genitive अपधूमस्य apadhūmasya
अपधूमयोः apadhūmayoḥ
अपधूमानाम् apadhūmānām
Locative अपधूमे apadhūme
अपधूमयोः apadhūmayoḥ
अपधूमेषु apadhūmeṣu