Sanskrit tools

Sanskrit declension


Declension of परस्पा paraspā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्पा paraspā
परस्पे paraspe
परस्पाः paraspāḥ
Vocative परस्पे paraspe
परस्पे paraspe
परस्पाः paraspāḥ
Accusative परस्पाम् paraspām
परस्पे paraspe
परस्पाः paraspāḥ
Instrumental परस्पया paraspayā
परस्पाभ्याम् paraspābhyām
परस्पाभिः paraspābhiḥ
Dative परस्पायै paraspāyai
परस्पाभ्याम् paraspābhyām
परस्पाभ्यः paraspābhyaḥ
Ablative परस्पायाः paraspāyāḥ
परस्पाभ्याम् paraspābhyām
परस्पाभ्यः paraspābhyaḥ
Genitive परस्पायाः paraspāyāḥ
परस्पयोः paraspayoḥ
परस्पानाम् paraspānām
Locative परस्पायाम् paraspāyām
परस्पयोः paraspayoḥ
परस्पासु paraspāsu