Sanskrit tools

Sanskrit declension


Declension of परस्पा paraspā, m.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्पाः paraspāḥ
परस्पौ paraspau
परस्पाः paraspāḥ
Vocative परस्पाः paraspāḥ
परस्पौ paraspau
परस्पाः paraspāḥ
Accusative परस्पाम् paraspām
परस्पौ paraspau
परस्पः paraspaḥ
Instrumental परस्पा paraspā
परस्पाभ्याम् paraspābhyām
परस्पाभिः paraspābhiḥ
Dative परस्पे paraspe
परस्पाभ्याम् paraspābhyām
परस्पाभ्यः paraspābhyaḥ
Ablative परस्पः paraspaḥ
परस्पाभ्याम् paraspābhyām
परस्पाभ्यः paraspābhyaḥ
Genitive परस्पः paraspaḥ
परस्पोः paraspoḥ
परस्पाम् paraspām
Locative परस्पि paraspi
परस्पोः paraspoḥ
परस्पासु paraspāsu