Sanskrit tools

Sanskrit declension


Declension of परस्परा parasparā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्परा parasparā
परस्परे paraspare
परस्पराः parasparāḥ
Vocative परस्परे paraspare
परस्परे paraspare
परस्पराः parasparāḥ
Accusative परस्पराम् parasparām
परस्परे paraspare
परस्पराः parasparāḥ
Instrumental परस्परया parasparayā
परस्पराभ्याम् parasparābhyām
परस्पराभिः parasparābhiḥ
Dative परस्परायै parasparāyai
परस्पराभ्याम् parasparābhyām
परस्पराभ्यः parasparābhyaḥ
Ablative परस्परायाः parasparāyāḥ
परस्पराभ्याम् parasparābhyām
परस्पराभ्यः parasparābhyaḥ
Genitive परस्परायाः parasparāyāḥ
परस्परयोः parasparayoḥ
परस्पराणाम् parasparāṇām
Locative परस्परायाम् parasparāyām
परस्परयोः parasparayoḥ
परस्परासु parasparāsu