Sanskrit tools

Sanskrit declension


Declension of परस्परविवाद parasparavivāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्परविवादः parasparavivādaḥ
परस्परविवादौ parasparavivādau
परस्परविवादाः parasparavivādāḥ
Vocative परस्परविवाद parasparavivāda
परस्परविवादौ parasparavivādau
परस्परविवादाः parasparavivādāḥ
Accusative परस्परविवादम् parasparavivādam
परस्परविवादौ parasparavivādau
परस्परविवादान् parasparavivādān
Instrumental परस्परविवादेन parasparavivādena
परस्परविवादाभ्याम् parasparavivādābhyām
परस्परविवादैः parasparavivādaiḥ
Dative परस्परविवादाय parasparavivādāya
परस्परविवादाभ्याम् parasparavivādābhyām
परस्परविवादेभ्यः parasparavivādebhyaḥ
Ablative परस्परविवादात् parasparavivādāt
परस्परविवादाभ्याम् parasparavivādābhyām
परस्परविवादेभ्यः parasparavivādebhyaḥ
Genitive परस्परविवादस्य parasparavivādasya
परस्परविवादयोः parasparavivādayoḥ
परस्परविवादानाम् parasparavivādānām
Locative परस्परविवादे parasparavivāde
परस्परविवादयोः parasparavivādayoḥ
परस्परविवादेषु parasparavivādeṣu