Sanskrit tools

Sanskrit declension


Declension of परस्परसुखैषिन् parasparasukhaiṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative परस्परसुखैषि parasparasukhaiṣi
परस्परसुखैषिणी parasparasukhaiṣiṇī
परस्परसुखैषीणि parasparasukhaiṣīṇi
Vocative परस्परसुखैषि parasparasukhaiṣi
परस्परसुखैषिन् parasparasukhaiṣin
परस्परसुखैषिणी parasparasukhaiṣiṇī
परस्परसुखैषीणि parasparasukhaiṣīṇi
Accusative परस्परसुखैषि parasparasukhaiṣi
परस्परसुखैषिणी parasparasukhaiṣiṇī
परस्परसुखैषीणि parasparasukhaiṣīṇi
Instrumental परस्परसुखैषिणा parasparasukhaiṣiṇā
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभिः parasparasukhaiṣibhiḥ
Dative परस्परसुखैषिणे parasparasukhaiṣiṇe
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभ्यः parasparasukhaiṣibhyaḥ
Ablative परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
परस्परसुखैषिभ्याम् parasparasukhaiṣibhyām
परस्परसुखैषिभ्यः parasparasukhaiṣibhyaḥ
Genitive परस्परसुखैषिणः parasparasukhaiṣiṇaḥ
परस्परसुखैषिणोः parasparasukhaiṣiṇoḥ
परस्परसुखैषिणम् parasparasukhaiṣiṇam
Locative परस्परसुखैषिणि parasparasukhaiṣiṇi
परस्परसुखैषिणोः parasparasukhaiṣiṇoḥ
परस्परसुखैषिषु parasparasukhaiṣiṣu