Singular | Dual | Plural | |
Nominative |
परस्परसुखैषि
parasparasukhaiṣi |
परस्परसुखैषिणी
parasparasukhaiṣiṇī |
परस्परसुखैषीणि
parasparasukhaiṣīṇi |
Vocative |
परस्परसुखैषि
parasparasukhaiṣi परस्परसुखैषिन् parasparasukhaiṣin |
परस्परसुखैषिणी
parasparasukhaiṣiṇī |
परस्परसुखैषीणि
parasparasukhaiṣīṇi |
Accusative |
परस्परसुखैषि
parasparasukhaiṣi |
परस्परसुखैषिणी
parasparasukhaiṣiṇī |
परस्परसुखैषीणि
parasparasukhaiṣīṇi |
Instrumental |
परस्परसुखैषिणा
parasparasukhaiṣiṇā |
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām |
परस्परसुखैषिभिः
parasparasukhaiṣibhiḥ |
Dative |
परस्परसुखैषिणे
parasparasukhaiṣiṇe |
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām |
परस्परसुखैषिभ्यः
parasparasukhaiṣibhyaḥ |
Ablative |
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ |
परस्परसुखैषिभ्याम्
parasparasukhaiṣibhyām |
परस्परसुखैषिभ्यः
parasparasukhaiṣibhyaḥ |
Genitive |
परस्परसुखैषिणः
parasparasukhaiṣiṇaḥ |
परस्परसुखैषिणोः
parasparasukhaiṣiṇoḥ |
परस्परसुखैषिणम्
parasparasukhaiṣiṇam |
Locative |
परस्परसुखैषिणि
parasparasukhaiṣiṇi |
परस्परसुखैषिणोः
parasparasukhaiṣiṇoḥ |
परस्परसुखैषिषु
parasparasukhaiṣiṣu |