Sanskrit tools

Sanskrit declension


Declension of परस्परस्थित parasparasthita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्परस्थितम् parasparasthitam
परस्परस्थिते parasparasthite
परस्परस्थितानि parasparasthitāni
Vocative परस्परस्थित parasparasthita
परस्परस्थिते parasparasthite
परस्परस्थितानि parasparasthitāni
Accusative परस्परस्थितम् parasparasthitam
परस्परस्थिते parasparasthite
परस्परस्थितानि parasparasthitāni
Instrumental परस्परस्थितेन parasparasthitena
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थितैः parasparasthitaiḥ
Dative परस्परस्थिताय parasparasthitāya
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थितेभ्यः parasparasthitebhyaḥ
Ablative परस्परस्थितात् parasparasthitāt
परस्परस्थिताभ्याम् parasparasthitābhyām
परस्परस्थितेभ्यः parasparasthitebhyaḥ
Genitive परस्परस्थितस्य parasparasthitasya
परस्परस्थितयोः parasparasthitayoḥ
परस्परस्थितानाम् parasparasthitānām
Locative परस्परस्थिते parasparasthite
परस्परस्थितयोः parasparasthitayoḥ
परस्परस्थितेषु parasparasthiteṣu