Sanskrit tools

Sanskrit declension


Declension of अपध्वंसज apadhvaṁsaja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपध्वंसजम् apadhvaṁsajam
अपध्वंसजे apadhvaṁsaje
अपध्वंसजानि apadhvaṁsajāni
Vocative अपध्वंसज apadhvaṁsaja
अपध्वंसजे apadhvaṁsaje
अपध्वंसजानि apadhvaṁsajāni
Accusative अपध्वंसजम् apadhvaṁsajam
अपध्वंसजे apadhvaṁsaje
अपध्वंसजानि apadhvaṁsajāni
Instrumental अपध्वंसजेन apadhvaṁsajena
अपध्वंसजाभ्याम् apadhvaṁsajābhyām
अपध्वंसजैः apadhvaṁsajaiḥ
Dative अपध्वंसजाय apadhvaṁsajāya
अपध्वंसजाभ्याम् apadhvaṁsajābhyām
अपध्वंसजेभ्यः apadhvaṁsajebhyaḥ
Ablative अपध्वंसजात् apadhvaṁsajāt
अपध्वंसजाभ्याम् apadhvaṁsajābhyām
अपध्वंसजेभ्यः apadhvaṁsajebhyaḥ
Genitive अपध्वंसजस्य apadhvaṁsajasya
अपध्वंसजयोः apadhvaṁsajayoḥ
अपध्वंसजानाम् apadhvaṁsajānām
Locative अपध्वंसजे apadhvaṁsaje
अपध्वंसजयोः apadhvaṁsajayoḥ
अपध्वंसजेषु apadhvaṁsajeṣu