| Singular | Dual | Plural |
Nominative |
अपध्वंसजम्
apadhvaṁsajam
|
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजानि
apadhvaṁsajāni
|
Vocative |
अपध्वंसज
apadhvaṁsaja
|
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजानि
apadhvaṁsajāni
|
Accusative |
अपध्वंसजम्
apadhvaṁsajam
|
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजानि
apadhvaṁsajāni
|
Instrumental |
अपध्वंसजेन
apadhvaṁsajena
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजैः
apadhvaṁsajaiḥ
|
Dative |
अपध्वंसजाय
apadhvaṁsajāya
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजेभ्यः
apadhvaṁsajebhyaḥ
|
Ablative |
अपध्वंसजात्
apadhvaṁsajāt
|
अपध्वंसजाभ्याम्
apadhvaṁsajābhyām
|
अपध्वंसजेभ्यः
apadhvaṁsajebhyaḥ
|
Genitive |
अपध्वंसजस्य
apadhvaṁsajasya
|
अपध्वंसजयोः
apadhvaṁsajayoḥ
|
अपध्वंसजानाम्
apadhvaṁsajānām
|
Locative |
अपध्वंसजे
apadhvaṁsaje
|
अपध्वंसजयोः
apadhvaṁsajayoḥ
|
अपध्वंसजेषु
apadhvaṁsajeṣu
|