Sanskrit tools

Sanskrit declension


Declension of परस्परहता parasparahatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्परहता parasparahatā
परस्परहते parasparahate
परस्परहताः parasparahatāḥ
Vocative परस्परहते parasparahate
परस्परहते parasparahate
परस्परहताः parasparahatāḥ
Accusative परस्परहताम् parasparahatām
परस्परहते parasparahate
परस्परहताः parasparahatāḥ
Instrumental परस्परहतया parasparahatayā
परस्परहताभ्याम् parasparahatābhyām
परस्परहताभिः parasparahatābhiḥ
Dative परस्परहतायै parasparahatāyai
परस्परहताभ्याम् parasparahatābhyām
परस्परहताभ्यः parasparahatābhyaḥ
Ablative परस्परहतायाः parasparahatāyāḥ
परस्परहताभ्याम् parasparahatābhyām
परस्परहताभ्यः parasparahatābhyaḥ
Genitive परस्परहतायाः parasparahatāyāḥ
परस्परहतयोः parasparahatayoḥ
परस्परहतानाम् parasparahatānām
Locative परस्परहतायाम् parasparahatāyām
परस्परहतयोः parasparahatayoḥ
परस्परहतासु parasparahatāsu