| Singular | Dual | Plural |
Nominative |
अपध्वंसी
apadhvaṁsī
|
अपध्वंसिनौ
apadhvaṁsinau
|
अपध्वंसिनः
apadhvaṁsinaḥ
|
Vocative |
अपध्वंसिन्
apadhvaṁsin
|
अपध्वंसिनौ
apadhvaṁsinau
|
अपध्वंसिनः
apadhvaṁsinaḥ
|
Accusative |
अपध्वंसिनम्
apadhvaṁsinam
|
अपध्वंसिनौ
apadhvaṁsinau
|
अपध्वंसिनः
apadhvaṁsinaḥ
|
Instrumental |
अपध्वंसिना
apadhvaṁsinā
|
अपध्वंसिभ्याम्
apadhvaṁsibhyām
|
अपध्वंसिभिः
apadhvaṁsibhiḥ
|
Dative |
अपध्वंसिने
apadhvaṁsine
|
अपध्वंसिभ्याम्
apadhvaṁsibhyām
|
अपध्वंसिभ्यः
apadhvaṁsibhyaḥ
|
Ablative |
अपध्वंसिनः
apadhvaṁsinaḥ
|
अपध्वंसिभ्याम्
apadhvaṁsibhyām
|
अपध्वंसिभ्यः
apadhvaṁsibhyaḥ
|
Genitive |
अपध्वंसिनः
apadhvaṁsinaḥ
|
अपध्वंसिनोः
apadhvaṁsinoḥ
|
अपध्वंसिनाम्
apadhvaṁsinām
|
Locative |
अपध्वंसिनि
apadhvaṁsini
|
अपध्वंसिनोः
apadhvaṁsinoḥ
|
अपध्वंसिषु
apadhvaṁsiṣu
|