Sanskrit tools

Sanskrit declension


Declension of परस्परामिषता parasparāmiṣatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्परामिषता parasparāmiṣatā
परस्परामिषते parasparāmiṣate
परस्परामिषताः parasparāmiṣatāḥ
Vocative परस्परामिषते parasparāmiṣate
परस्परामिषते parasparāmiṣate
परस्परामिषताः parasparāmiṣatāḥ
Accusative परस्परामिषताम् parasparāmiṣatām
परस्परामिषते parasparāmiṣate
परस्परामिषताः parasparāmiṣatāḥ
Instrumental परस्परामिषतया parasparāmiṣatayā
परस्परामिषताभ्याम् parasparāmiṣatābhyām
परस्परामिषताभिः parasparāmiṣatābhiḥ
Dative परस्परामिषतायै parasparāmiṣatāyai
परस्परामिषताभ्याम् parasparāmiṣatābhyām
परस्परामिषताभ्यः parasparāmiṣatābhyaḥ
Ablative परस्परामिषतायाः parasparāmiṣatāyāḥ
परस्परामिषताभ्याम् parasparāmiṣatābhyām
परस्परामिषताभ्यः parasparāmiṣatābhyaḥ
Genitive परस्परामिषतायाः parasparāmiṣatāyāḥ
परस्परामिषतयोः parasparāmiṣatayoḥ
परस्परामिषतानाम् parasparāmiṣatānām
Locative परस्परामिषतायाम् parasparāmiṣatāyām
परस्परामिषतयोः parasparāmiṣatayoḥ
परस्परामिषतासु parasparāmiṣatāsu