| Singular | Dual | Plural |
Nominative |
परस्परामिषता
parasparāmiṣatā
|
परस्परामिषते
parasparāmiṣate
|
परस्परामिषताः
parasparāmiṣatāḥ
|
Vocative |
परस्परामिषते
parasparāmiṣate
|
परस्परामिषते
parasparāmiṣate
|
परस्परामिषताः
parasparāmiṣatāḥ
|
Accusative |
परस्परामिषताम्
parasparāmiṣatām
|
परस्परामिषते
parasparāmiṣate
|
परस्परामिषताः
parasparāmiṣatāḥ
|
Instrumental |
परस्परामिषतया
parasparāmiṣatayā
|
परस्परामिषताभ्याम्
parasparāmiṣatābhyām
|
परस्परामिषताभिः
parasparāmiṣatābhiḥ
|
Dative |
परस्परामिषतायै
parasparāmiṣatāyai
|
परस्परामिषताभ्याम्
parasparāmiṣatābhyām
|
परस्परामिषताभ्यः
parasparāmiṣatābhyaḥ
|
Ablative |
परस्परामिषतायाः
parasparāmiṣatāyāḥ
|
परस्परामिषताभ्याम्
parasparāmiṣatābhyām
|
परस्परामिषताभ्यः
parasparāmiṣatābhyaḥ
|
Genitive |
परस्परामिषतायाः
parasparāmiṣatāyāḥ
|
परस्परामिषतयोः
parasparāmiṣatayoḥ
|
परस्परामिषतानाम्
parasparāmiṣatānām
|
Locative |
परस्परामिषतायाम्
parasparāmiṣatāyām
|
परस्परामिषतयोः
parasparāmiṣatayoḥ
|
परस्परामिषतासु
parasparāmiṣatāsu
|