Sanskrit tools

Sanskrit declension


Declension of परस्मैपद parasmaipada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्मैपदम् parasmaipadam
परस्मैपदे parasmaipade
परस्मैपदानि parasmaipadāni
Vocative परस्मैपद parasmaipada
परस्मैपदे parasmaipade
परस्मैपदानि parasmaipadāni
Accusative परस्मैपदम् parasmaipadam
परस्मैपदे parasmaipade
परस्मैपदानि parasmaipadāni
Instrumental परस्मैपदेन parasmaipadena
परस्मैपदाभ्याम् parasmaipadābhyām
परस्मैपदैः parasmaipadaiḥ
Dative परस्मैपदाय parasmaipadāya
परस्मैपदाभ्याम् parasmaipadābhyām
परस्मैपदेभ्यः parasmaipadebhyaḥ
Ablative परस्मैपदात् parasmaipadāt
परस्मैपदाभ्याम् parasmaipadābhyām
परस्मैपदेभ्यः parasmaipadebhyaḥ
Genitive परस्मैपदस्य parasmaipadasya
परस्मैपदयोः parasmaipadayoḥ
परस्मैपदानाम् parasmaipadānām
Locative परस्मैपदे parasmaipade
परस्मैपदयोः parasmaipadayoḥ
परस्मैपदेषु parasmaipadeṣu