Sanskrit tools

Sanskrit declension


Declension of परस्मैपदिन् parasmaipadin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative परस्मैपदी parasmaipadī
परस्मैपदिनौ parasmaipadinau
परस्मैपदिनः parasmaipadinaḥ
Vocative परस्मैपदिन् parasmaipadin
परस्मैपदिनौ parasmaipadinau
परस्मैपदिनः parasmaipadinaḥ
Accusative परस्मैपदिनम् parasmaipadinam
परस्मैपदिनौ parasmaipadinau
परस्मैपदिनः parasmaipadinaḥ
Instrumental परस्मैपदिना parasmaipadinā
परस्मैपदिभ्याम् parasmaipadibhyām
परस्मैपदिभिः parasmaipadibhiḥ
Dative परस्मैपदिने parasmaipadine
परस्मैपदिभ्याम् parasmaipadibhyām
परस्मैपदिभ्यः parasmaipadibhyaḥ
Ablative परस्मैपदिनः parasmaipadinaḥ
परस्मैपदिभ्याम् parasmaipadibhyām
परस्मैपदिभ्यः parasmaipadibhyaḥ
Genitive परस्मैपदिनः parasmaipadinaḥ
परस्मैपदिनोः parasmaipadinoḥ
परस्मैपदिनाम् parasmaipadinām
Locative परस्मैपदिनि parasmaipadini
परस्मैपदिनोः parasmaipadinoḥ
परस्मैपदिषु parasmaipadiṣu