| Singular | Dual | Plural |
Nominative |
परस्मैपदी
parasmaipadī
|
परस्मैपदिनौ
parasmaipadinau
|
परस्मैपदिनः
parasmaipadinaḥ
|
Vocative |
परस्मैपदिन्
parasmaipadin
|
परस्मैपदिनौ
parasmaipadinau
|
परस्मैपदिनः
parasmaipadinaḥ
|
Accusative |
परस्मैपदिनम्
parasmaipadinam
|
परस्मैपदिनौ
parasmaipadinau
|
परस्मैपदिनः
parasmaipadinaḥ
|
Instrumental |
परस्मैपदिना
parasmaipadinā
|
परस्मैपदिभ्याम्
parasmaipadibhyām
|
परस्मैपदिभिः
parasmaipadibhiḥ
|
Dative |
परस्मैपदिने
parasmaipadine
|
परस्मैपदिभ्याम्
parasmaipadibhyām
|
परस्मैपदिभ्यः
parasmaipadibhyaḥ
|
Ablative |
परस्मैपदिनः
parasmaipadinaḥ
|
परस्मैपदिभ्याम्
parasmaipadibhyām
|
परस्मैपदिभ्यः
parasmaipadibhyaḥ
|
Genitive |
परस्मैपदिनः
parasmaipadinaḥ
|
परस्मैपदिनोः
parasmaipadinoḥ
|
परस्मैपदिनाम्
parasmaipadinām
|
Locative |
परस्मैपदिनि
parasmaipadini
|
परस्मैपदिनोः
parasmaipadinoḥ
|
परस्मैपदिषु
parasmaipadiṣu
|