| Singular | Dual | Plural |
Nominative |
परस्मैभाषा
parasmaibhāṣā
|
परस्मैभाषे
parasmaibhāṣe
|
परस्मैभाषाः
parasmaibhāṣāḥ
|
Vocative |
परस्मैभाषे
parasmaibhāṣe
|
परस्मैभाषे
parasmaibhāṣe
|
परस्मैभाषाः
parasmaibhāṣāḥ
|
Accusative |
परस्मैभाषाम्
parasmaibhāṣām
|
परस्मैभाषे
parasmaibhāṣe
|
परस्मैभाषाः
parasmaibhāṣāḥ
|
Instrumental |
परस्मैभाषया
parasmaibhāṣayā
|
परस्मैभाषाभ्याम्
parasmaibhāṣābhyām
|
परस्मैभाषाभिः
parasmaibhāṣābhiḥ
|
Dative |
परस्मैभाषायै
parasmaibhāṣāyai
|
परस्मैभाषाभ्याम्
parasmaibhāṣābhyām
|
परस्मैभाषाभ्यः
parasmaibhāṣābhyaḥ
|
Ablative |
परस्मैभाषायाः
parasmaibhāṣāyāḥ
|
परस्मैभाषाभ्याम्
parasmaibhāṣābhyām
|
परस्मैभाषाभ्यः
parasmaibhāṣābhyaḥ
|
Genitive |
परस्मैभाषायाः
parasmaibhāṣāyāḥ
|
परस्मैभाषयोः
parasmaibhāṣayoḥ
|
परस्मैभाषाणाम्
parasmaibhāṣāṇām
|
Locative |
परस्मैभाषायाम्
parasmaibhāṣāyām
|
परस्मैभाषयोः
parasmaibhāṣayoḥ
|
परस्मैभाषासु
parasmaibhāṣāsu
|