Sanskrit tools

Sanskrit declension


Declension of परस्मैभाषा parasmaibhāṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्मैभाषा parasmaibhāṣā
परस्मैभाषे parasmaibhāṣe
परस्मैभाषाः parasmaibhāṣāḥ
Vocative परस्मैभाषे parasmaibhāṣe
परस्मैभाषे parasmaibhāṣe
परस्मैभाषाः parasmaibhāṣāḥ
Accusative परस्मैभाषाम् parasmaibhāṣām
परस्मैभाषे parasmaibhāṣe
परस्मैभाषाः parasmaibhāṣāḥ
Instrumental परस्मैभाषया parasmaibhāṣayā
परस्मैभाषाभ्याम् parasmaibhāṣābhyām
परस्मैभाषाभिः parasmaibhāṣābhiḥ
Dative परस्मैभाषायै parasmaibhāṣāyai
परस्मैभाषाभ्याम् parasmaibhāṣābhyām
परस्मैभाषाभ्यः parasmaibhāṣābhyaḥ
Ablative परस्मैभाषायाः parasmaibhāṣāyāḥ
परस्मैभाषाभ्याम् parasmaibhāṣābhyām
परस्मैभाषाभ्यः parasmaibhāṣābhyaḥ
Genitive परस्मैभाषायाः parasmaibhāṣāyāḥ
परस्मैभाषयोः parasmaibhāṣayoḥ
परस्मैभाषाणाम् parasmaibhāṣāṇām
Locative परस्मैभाषायाम् parasmaibhāṣāyām
परस्मैभाषयोः parasmaibhāṣayoḥ
परस्मैभाषासु parasmaibhāṣāsu