| Singular | Dual | Plural |
Nominative |
परस्मैभाषम्
parasmaibhāṣam
|
परस्मैभाषे
parasmaibhāṣe
|
परस्मैभाषाणि
parasmaibhāṣāṇi
|
Vocative |
परस्मैभाष
parasmaibhāṣa
|
परस्मैभाषे
parasmaibhāṣe
|
परस्मैभाषाणि
parasmaibhāṣāṇi
|
Accusative |
परस्मैभाषम्
parasmaibhāṣam
|
परस्मैभाषे
parasmaibhāṣe
|
परस्मैभाषाणि
parasmaibhāṣāṇi
|
Instrumental |
परस्मैभाषेण
parasmaibhāṣeṇa
|
परस्मैभाषाभ्याम्
parasmaibhāṣābhyām
|
परस्मैभाषैः
parasmaibhāṣaiḥ
|
Dative |
परस्मैभाषाय
parasmaibhāṣāya
|
परस्मैभाषाभ्याम्
parasmaibhāṣābhyām
|
परस्मैभाषेभ्यः
parasmaibhāṣebhyaḥ
|
Ablative |
परस्मैभाषात्
parasmaibhāṣāt
|
परस्मैभाषाभ्याम्
parasmaibhāṣābhyām
|
परस्मैभाषेभ्यः
parasmaibhāṣebhyaḥ
|
Genitive |
परस्मैभाषस्य
parasmaibhāṣasya
|
परस्मैभाषयोः
parasmaibhāṣayoḥ
|
परस्मैभाषाणाम्
parasmaibhāṣāṇām
|
Locative |
परस्मैभाषे
parasmaibhāṣe
|
परस्मैभाषयोः
parasmaibhāṣayoḥ
|
परस्मैभाषेषु
parasmaibhāṣeṣu
|