Sanskrit tools

Sanskrit declension


Declension of परस्मैभाष parasmaibhāṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परस्मैभाषम् parasmaibhāṣam
परस्मैभाषे parasmaibhāṣe
परस्मैभाषाणि parasmaibhāṣāṇi
Vocative परस्मैभाष parasmaibhāṣa
परस्मैभाषे parasmaibhāṣe
परस्मैभाषाणि parasmaibhāṣāṇi
Accusative परस्मैभाषम् parasmaibhāṣam
परस्मैभाषे parasmaibhāṣe
परस्मैभाषाणि parasmaibhāṣāṇi
Instrumental परस्मैभाषेण parasmaibhāṣeṇa
परस्मैभाषाभ्याम् parasmaibhāṣābhyām
परस्मैभाषैः parasmaibhāṣaiḥ
Dative परस्मैभाषाय parasmaibhāṣāya
परस्मैभाषाभ्याम् parasmaibhāṣābhyām
परस्मैभाषेभ्यः parasmaibhāṣebhyaḥ
Ablative परस्मैभाषात् parasmaibhāṣāt
परस्मैभाषाभ्याम् parasmaibhāṣābhyām
परस्मैभाषेभ्यः parasmaibhāṣebhyaḥ
Genitive परस्मैभाषस्य parasmaibhāṣasya
परस्मैभाषयोः parasmaibhāṣayoḥ
परस्मैभाषाणाम् parasmaibhāṣāṇām
Locative परस्मैभाषे parasmaibhāṣe
परस्मैभाषयोः parasmaibhāṣayoḥ
परस्मैभाषेषु parasmaibhāṣeṣu