Singular | Dual | Plural | |
Nominative |
परा
parā |
परे
pare |
पराः
parāḥ |
Vocative |
परे
pare |
परे
pare |
पराः
parāḥ |
Accusative |
पराम्
parām |
परे
pare |
पराः
parāḥ |
Instrumental |
परया
parayā |
पराभ्याम्
parābhyām |
पराभिः
parābhiḥ |
Dative |
परायै
parāyai |
पराभ्याम्
parābhyām |
पराभ्यः
parābhyaḥ |
Ablative |
परायाः
parāyāḥ |
पराभ्याम्
parābhyām |
पराभ्यः
parābhyaḥ |
Genitive |
परायाः
parāyāḥ |
परयोः
parayoḥ |
पराणाम्
parāṇām |
Locative |
परायाम्
parāyām |
परयोः
parayoḥ |
परासु
parāsu |