Singular | Dual | Plural | |
Nominative |
अपध्वंसि
apadhvaṁsi |
अपध्वंसिनी
apadhvaṁsinī |
अपध्वंसीनि
apadhvaṁsīni |
Vocative |
अपध्वंसि
apadhvaṁsi अपध्वंसिन् apadhvaṁsin |
अपध्वंसिनी
apadhvaṁsinī |
अपध्वंसीनि
apadhvaṁsīni |
Accusative |
अपध्वंसि
apadhvaṁsi |
अपध्वंसिनी
apadhvaṁsinī |
अपध्वंसीनि
apadhvaṁsīni |
Instrumental |
अपध्वंसिना
apadhvaṁsinā |
अपध्वंसिभ्याम्
apadhvaṁsibhyām |
अपध्वंसिभिः
apadhvaṁsibhiḥ |
Dative |
अपध्वंसिने
apadhvaṁsine |
अपध्वंसिभ्याम्
apadhvaṁsibhyām |
अपध्वंसिभ्यः
apadhvaṁsibhyaḥ |
Ablative |
अपध्वंसिनः
apadhvaṁsinaḥ |
अपध्वंसिभ्याम्
apadhvaṁsibhyām |
अपध्वंसिभ्यः
apadhvaṁsibhyaḥ |
Genitive |
अपध्वंसिनः
apadhvaṁsinaḥ |
अपध्वंसिनोः
apadhvaṁsinoḥ |
अपध्वंसिनाम्
apadhvaṁsinām |
Locative |
अपध्वंसिनि
apadhvaṁsini |
अपध्वंसिनोः
apadhvaṁsinoḥ |
अपध्वंसिषु
apadhvaṁsiṣu |