Sanskrit tools

Sanskrit declension


Declension of परादेवीरहस्यतन्त्र parādevīrahasyatantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परादेवीरहस्यतन्त्रम् parādevīrahasyatantram
परादेवीरहस्यतन्त्रे parādevīrahasyatantre
परादेवीरहस्यतन्त्राणि parādevīrahasyatantrāṇi
Vocative परादेवीरहस्यतन्त्र parādevīrahasyatantra
परादेवीरहस्यतन्त्रे parādevīrahasyatantre
परादेवीरहस्यतन्त्राणि parādevīrahasyatantrāṇi
Accusative परादेवीरहस्यतन्त्रम् parādevīrahasyatantram
परादेवीरहस्यतन्त्रे parādevīrahasyatantre
परादेवीरहस्यतन्त्राणि parādevīrahasyatantrāṇi
Instrumental परादेवीरहस्यतन्त्रेण parādevīrahasyatantreṇa
परादेवीरहस्यतन्त्राभ्याम् parādevīrahasyatantrābhyām
परादेवीरहस्यतन्त्रैः parādevīrahasyatantraiḥ
Dative परादेवीरहस्यतन्त्राय parādevīrahasyatantrāya
परादेवीरहस्यतन्त्राभ्याम् parādevīrahasyatantrābhyām
परादेवीरहस्यतन्त्रेभ्यः parādevīrahasyatantrebhyaḥ
Ablative परादेवीरहस्यतन्त्रात् parādevīrahasyatantrāt
परादेवीरहस्यतन्त्राभ्याम् parādevīrahasyatantrābhyām
परादेवीरहस्यतन्त्रेभ्यः parādevīrahasyatantrebhyaḥ
Genitive परादेवीरहस्यतन्त्रस्य parādevīrahasyatantrasya
परादेवीरहस्यतन्त्रयोः parādevīrahasyatantrayoḥ
परादेवीरहस्यतन्त्राणाम् parādevīrahasyatantrāṇām
Locative परादेवीरहस्यतन्त्रे parādevīrahasyatantre
परादेवीरहस्यतन्त्रयोः parādevīrahasyatantrayoḥ
परादेवीरहस्यतन्त्रेषु parādevīrahasyatantreṣu