| Singular | Dual | Plural |
Nominative |
पराप्रसादमन्त्रः
parāprasādamantraḥ
|
पराप्रसादमन्त्रौ
parāprasādamantrau
|
पराप्रसादमन्त्राः
parāprasādamantrāḥ
|
Vocative |
पराप्रसादमन्त्र
parāprasādamantra
|
पराप्रसादमन्त्रौ
parāprasādamantrau
|
पराप्रसादमन्त्राः
parāprasādamantrāḥ
|
Accusative |
पराप्रसादमन्त्रम्
parāprasādamantram
|
पराप्रसादमन्त्रौ
parāprasādamantrau
|
पराप्रसादमन्त्रान्
parāprasādamantrān
|
Instrumental |
पराप्रसादमन्त्रेण
parāprasādamantreṇa
|
पराप्रसादमन्त्राभ्याम्
parāprasādamantrābhyām
|
पराप्रसादमन्त्रैः
parāprasādamantraiḥ
|
Dative |
पराप्रसादमन्त्राय
parāprasādamantrāya
|
पराप्रसादमन्त्राभ्याम्
parāprasādamantrābhyām
|
पराप्रसादमन्त्रेभ्यः
parāprasādamantrebhyaḥ
|
Ablative |
पराप्रसादमन्त्रात्
parāprasādamantrāt
|
पराप्रसादमन्त्राभ्याम्
parāprasādamantrābhyām
|
पराप्रसादमन्त्रेभ्यः
parāprasādamantrebhyaḥ
|
Genitive |
पराप्रसादमन्त्रस्य
parāprasādamantrasya
|
पराप्रसादमन्त्रयोः
parāprasādamantrayoḥ
|
पराप्रसादमन्त्राणाम्
parāprasādamantrāṇām
|
Locative |
पराप्रसादमन्त्रे
parāprasādamantre
|
पराप्रसादमन्त्रयोः
parāprasādamantrayoḥ
|
पराप्रसादमन्त्रेषु
parāprasādamantreṣu
|