Sanskrit tools

Sanskrit declension


Declension of पराप्रसादमन्त्र parāprasādamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराप्रसादमन्त्रः parāprasādamantraḥ
पराप्रसादमन्त्रौ parāprasādamantrau
पराप्रसादमन्त्राः parāprasādamantrāḥ
Vocative पराप्रसादमन्त्र parāprasādamantra
पराप्रसादमन्त्रौ parāprasādamantrau
पराप्रसादमन्त्राः parāprasādamantrāḥ
Accusative पराप्रसादमन्त्रम् parāprasādamantram
पराप्रसादमन्त्रौ parāprasādamantrau
पराप्रसादमन्त्रान् parāprasādamantrān
Instrumental पराप्रसादमन्त्रेण parāprasādamantreṇa
पराप्रसादमन्त्राभ्याम् parāprasādamantrābhyām
पराप्रसादमन्त्रैः parāprasādamantraiḥ
Dative पराप्रसादमन्त्राय parāprasādamantrāya
पराप्रसादमन्त्राभ्याम् parāprasādamantrābhyām
पराप्रसादमन्त्रेभ्यः parāprasādamantrebhyaḥ
Ablative पराप्रसादमन्त्रात् parāprasādamantrāt
पराप्रसादमन्त्राभ्याम् parāprasādamantrābhyām
पराप्रसादमन्त्रेभ्यः parāprasādamantrebhyaḥ
Genitive पराप्रसादमन्त्रस्य parāprasādamantrasya
पराप्रसादमन्त्रयोः parāprasādamantrayoḥ
पराप्रसादमन्त्राणाम् parāprasādamantrāṇām
Locative पराप्रसादमन्त्रे parāprasādamantre
पराप्रसादमन्त्रयोः parāprasādamantrayoḥ
पराप्रसादमन्त्रेषु parāprasādamantreṣu