| Singular | Dual | Plural |
Nominative |
परारहस्यम्
parārahasyam
|
परारहस्ये
parārahasye
|
परारहस्यानि
parārahasyāni
|
Vocative |
परारहस्य
parārahasya
|
परारहस्ये
parārahasye
|
परारहस्यानि
parārahasyāni
|
Accusative |
परारहस्यम्
parārahasyam
|
परारहस्ये
parārahasye
|
परारहस्यानि
parārahasyāni
|
Instrumental |
परारहस्येन
parārahasyena
|
परारहस्याभ्याम्
parārahasyābhyām
|
परारहस्यैः
parārahasyaiḥ
|
Dative |
परारहस्याय
parārahasyāya
|
परारहस्याभ्याम्
parārahasyābhyām
|
परारहस्येभ्यः
parārahasyebhyaḥ
|
Ablative |
परारहस्यात्
parārahasyāt
|
परारहस्याभ्याम्
parārahasyābhyām
|
परारहस्येभ्यः
parārahasyebhyaḥ
|
Genitive |
परारहस्यस्य
parārahasyasya
|
परारहस्ययोः
parārahasyayoḥ
|
परारहस्यानाम्
parārahasyānām
|
Locative |
परारहस्ये
parārahasye
|
परारहस्ययोः
parārahasyayoḥ
|
परारहस्येषु
parārahasyeṣu
|