Sanskrit tools

Sanskrit declension


Declension of परारहस्य parārahasya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परारहस्यम् parārahasyam
परारहस्ये parārahasye
परारहस्यानि parārahasyāni
Vocative परारहस्य parārahasya
परारहस्ये parārahasye
परारहस्यानि parārahasyāni
Accusative परारहस्यम् parārahasyam
परारहस्ये parārahasye
परारहस्यानि parārahasyāni
Instrumental परारहस्येन parārahasyena
परारहस्याभ्याम् parārahasyābhyām
परारहस्यैः parārahasyaiḥ
Dative परारहस्याय parārahasyāya
परारहस्याभ्याम् parārahasyābhyām
परारहस्येभ्यः parārahasyebhyaḥ
Ablative परारहस्यात् parārahasyāt
परारहस्याभ्याम् parārahasyābhyām
परारहस्येभ्यः parārahasyebhyaḥ
Genitive परारहस्यस्य parārahasyasya
परारहस्ययोः parārahasyayoḥ
परारहस्यानाम् parārahasyānām
Locative परारहस्ये parārahasye
परारहस्ययोः parārahasyayoḥ
परारहस्येषु parārahasyeṣu