| Singular | Dual | Plural |
Nominative |
अपध्वस्तः
apadhvastaḥ
|
अपध्वस्तौ
apadhvastau
|
अपध्वस्ताः
apadhvastāḥ
|
Vocative |
अपध्वस्त
apadhvasta
|
अपध्वस्तौ
apadhvastau
|
अपध्वस्ताः
apadhvastāḥ
|
Accusative |
अपध्वस्तम्
apadhvastam
|
अपध्वस्तौ
apadhvastau
|
अपध्वस्तान्
apadhvastān
|
Instrumental |
अपध्वस्तेन
apadhvastena
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्तैः
apadhvastaiḥ
|
Dative |
अपध्वस्ताय
apadhvastāya
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्तेभ्यः
apadhvastebhyaḥ
|
Ablative |
अपध्वस्तात्
apadhvastāt
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्तेभ्यः
apadhvastebhyaḥ
|
Genitive |
अपध्वस्तस्य
apadhvastasya
|
अपध्वस्तयोः
apadhvastayoḥ
|
अपध्वस्तानाम्
apadhvastānām
|
Locative |
अपध्वस्ते
apadhvaste
|
अपध्वस्तयोः
apadhvastayoḥ
|
अपध्वस्तेषु
apadhvasteṣu
|