| Singular | Dual | Plural |
Nominative |
परात्परम्
parātparam
|
परात्परे
parātpare
|
परात्पराणि
parātparāṇi
|
Vocative |
परात्पर
parātpara
|
परात्परे
parātpare
|
परात्पराणि
parātparāṇi
|
Accusative |
परात्परम्
parātparam
|
परात्परे
parātpare
|
परात्पराणि
parātparāṇi
|
Instrumental |
परात्परेण
parātpareṇa
|
परात्पराभ्याम्
parātparābhyām
|
परात्परैः
parātparaiḥ
|
Dative |
परात्पराय
parātparāya
|
परात्पराभ्याम्
parātparābhyām
|
परात्परेभ्यः
parātparebhyaḥ
|
Ablative |
परात्परात्
parātparāt
|
परात्पराभ्याम्
parātparābhyām
|
परात्परेभ्यः
parātparebhyaḥ
|
Genitive |
परात्परस्य
parātparasya
|
परात्परयोः
parātparayoḥ
|
परात्पराणाम्
parātparāṇām
|
Locative |
परात्परे
parātpare
|
परात्परयोः
parātparayoḥ
|
परात्परेषु
parātpareṣu
|