Sanskrit tools

Sanskrit declension


Declension of परारित्न parāritna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परारित्नः parāritnaḥ
परारित्नौ parāritnau
परारित्नाः parāritnāḥ
Vocative परारित्न parāritna
परारित्नौ parāritnau
परारित्नाः parāritnāḥ
Accusative परारित्नम् parāritnam
परारित्नौ parāritnau
परारित्नान् parāritnān
Instrumental परारित्नेन parāritnena
परारित्नाभ्याम् parāritnābhyām
परारित्नैः parāritnaiḥ
Dative परारित्नाय parāritnāya
परारित्नाभ्याम् parāritnābhyām
परारित्नेभ्यः parāritnebhyaḥ
Ablative परारित्नात् parāritnāt
परारित्नाभ्याम् parāritnābhyām
परारित्नेभ्यः parāritnebhyaḥ
Genitive परारित्नस्य parāritnasya
परारित्नयोः parāritnayoḥ
परारित्नानाम् parāritnānām
Locative परारित्ने parāritne
परारित्नयोः parāritnayoḥ
परारित्नेषु parāritneṣu