Sanskrit tools

Sanskrit declension


Declension of परारित्ना parāritnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परारित्ना parāritnā
परारित्ने parāritne
परारित्नाः parāritnāḥ
Vocative परारित्ने parāritne
परारित्ने parāritne
परारित्नाः parāritnāḥ
Accusative परारित्नाम् parāritnām
परारित्ने parāritne
परारित्नाः parāritnāḥ
Instrumental परारित्नया parāritnayā
परारित्नाभ्याम् parāritnābhyām
परारित्नाभिः parāritnābhiḥ
Dative परारित्नायै parāritnāyai
परारित्नाभ्याम् parāritnābhyām
परारित्नाभ्यः parāritnābhyaḥ
Ablative परारित्नायाः parāritnāyāḥ
परारित्नाभ्याम् parāritnābhyām
परारित्नाभ्यः parāritnābhyaḥ
Genitive परारित्नायाः parāritnāyāḥ
परारित्नयोः parāritnayoḥ
परारित्नानाम् parāritnānām
Locative परारित्नायाम् parāritnāyām
परारित्नयोः parāritnayoḥ
परारित्नासु parāritnāsu