Sanskrit tools

Sanskrit declension


Declension of अपध्वस्ता apadhvastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपध्वस्ता apadhvastā
अपध्वस्ते apadhvaste
अपध्वस्ताः apadhvastāḥ
Vocative अपध्वस्ते apadhvaste
अपध्वस्ते apadhvaste
अपध्वस्ताः apadhvastāḥ
Accusative अपध्वस्ताम् apadhvastām
अपध्वस्ते apadhvaste
अपध्वस्ताः apadhvastāḥ
Instrumental अपध्वस्तया apadhvastayā
अपध्वस्ताभ्याम् apadhvastābhyām
अपध्वस्ताभिः apadhvastābhiḥ
Dative अपध्वस्तायै apadhvastāyai
अपध्वस्ताभ्याम् apadhvastābhyām
अपध्वस्ताभ्यः apadhvastābhyaḥ
Ablative अपध्वस्तायाः apadhvastāyāḥ
अपध्वस्ताभ्याम् apadhvastābhyām
अपध्वस्ताभ्यः apadhvastābhyaḥ
Genitive अपध्वस्तायाः apadhvastāyāḥ
अपध्वस्तयोः apadhvastayoḥ
अपध्वस्तानाम् apadhvastānām
Locative अपध्वस्तायाम् apadhvastāyām
अपध्वस्तयोः apadhvastayoḥ
अपध्वस्तासु apadhvastāsu