| Singular | Dual | Plural |
Nominative |
अपध्वस्ता
apadhvastā
|
अपध्वस्ते
apadhvaste
|
अपध्वस्ताः
apadhvastāḥ
|
Vocative |
अपध्वस्ते
apadhvaste
|
अपध्वस्ते
apadhvaste
|
अपध्वस्ताः
apadhvastāḥ
|
Accusative |
अपध्वस्ताम्
apadhvastām
|
अपध्वस्ते
apadhvaste
|
अपध्वस्ताः
apadhvastāḥ
|
Instrumental |
अपध्वस्तया
apadhvastayā
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्ताभिः
apadhvastābhiḥ
|
Dative |
अपध्वस्तायै
apadhvastāyai
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्ताभ्यः
apadhvastābhyaḥ
|
Ablative |
अपध्वस्तायाः
apadhvastāyāḥ
|
अपध्वस्ताभ्याम्
apadhvastābhyām
|
अपध्वस्ताभ्यः
apadhvastābhyaḥ
|
Genitive |
अपध्वस्तायाः
apadhvastāyāḥ
|
अपध्वस्तयोः
apadhvastayoḥ
|
अपध्वस्तानाम्
apadhvastānām
|
Locative |
अपध्वस्तायाम्
apadhvastāyām
|
अपध्वस्तयोः
apadhvastayoḥ
|
अपध्वस्तासु
apadhvastāsu
|