Sanskrit tools

Sanskrit declension


Declension of परेप्राण pareprāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परेप्राणः pareprāṇaḥ
परेप्राणौ pareprāṇau
परेप्राणाः pareprāṇāḥ
Vocative परेप्राण pareprāṇa
परेप्राणौ pareprāṇau
परेप्राणाः pareprāṇāḥ
Accusative परेप्राणम् pareprāṇam
परेप्राणौ pareprāṇau
परेप्राणान् pareprāṇān
Instrumental परेप्राणेन pareprāṇena
परेप्राणाभ्याम् pareprāṇābhyām
परेप्राणैः pareprāṇaiḥ
Dative परेप्राणाय pareprāṇāya
परेप्राणाभ्याम् pareprāṇābhyām
परेप्राणेभ्यः pareprāṇebhyaḥ
Ablative परेप्राणात् pareprāṇāt
परेप्राणाभ्याम् pareprāṇābhyām
परेप्राणेभ्यः pareprāṇebhyaḥ
Genitive परेप्राणस्य pareprāṇasya
परेप्राणयोः pareprāṇayoḥ
परेप्राणानाम् pareprāṇānām
Locative परेप्राणे pareprāṇe
परेप्राणयोः pareprāṇayoḥ
परेप्राणेषु pareprāṇeṣu