| Singular | Dual | Plural |
Nominative |
परेप्राणा
pareprāṇā
|
परेप्राणे
pareprāṇe
|
परेप्राणाः
pareprāṇāḥ
|
Vocative |
परेप्राणे
pareprāṇe
|
परेप्राणे
pareprāṇe
|
परेप्राणाः
pareprāṇāḥ
|
Accusative |
परेप्राणाम्
pareprāṇām
|
परेप्राणे
pareprāṇe
|
परेप्राणाः
pareprāṇāḥ
|
Instrumental |
परेप्राणया
pareprāṇayā
|
परेप्राणाभ्याम्
pareprāṇābhyām
|
परेप्राणाभिः
pareprāṇābhiḥ
|
Dative |
परेप्राणायै
pareprāṇāyai
|
परेप्राणाभ्याम्
pareprāṇābhyām
|
परेप्राणाभ्यः
pareprāṇābhyaḥ
|
Ablative |
परेप्राणायाः
pareprāṇāyāḥ
|
परेप्राणाभ्याम्
pareprāṇābhyām
|
परेप्राणाभ्यः
pareprāṇābhyaḥ
|
Genitive |
परेप्राणायाः
pareprāṇāyāḥ
|
परेप्राणयोः
pareprāṇayoḥ
|
परेप्राणानाम्
pareprāṇānām
|
Locative |
परेप्राणायाम्
pareprāṇāyām
|
परेप्राणयोः
pareprāṇayoḥ
|
परेप्राणासु
pareprāṇāsu
|