Sanskrit tools

Sanskrit declension


Declension of परेप्राणा pareprāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परेप्राणा pareprāṇā
परेप्राणे pareprāṇe
परेप्राणाः pareprāṇāḥ
Vocative परेप्राणे pareprāṇe
परेप्राणे pareprāṇe
परेप्राणाः pareprāṇāḥ
Accusative परेप्राणाम् pareprāṇām
परेप्राणे pareprāṇe
परेप्राणाः pareprāṇāḥ
Instrumental परेप्राणया pareprāṇayā
परेप्राणाभ्याम् pareprāṇābhyām
परेप्राणाभिः pareprāṇābhiḥ
Dative परेप्राणायै pareprāṇāyai
परेप्राणाभ्याम् pareprāṇābhyām
परेप्राणाभ्यः pareprāṇābhyaḥ
Ablative परेप्राणायाः pareprāṇāyāḥ
परेप्राणाभ्याम् pareprāṇābhyām
परेप्राणाभ्यः pareprāṇābhyaḥ
Genitive परेप्राणायाः pareprāṇāyāḥ
परेप्राणयोः pareprāṇayoḥ
परेप्राणानाम् pareprāṇānām
Locative परेप्राणायाम् pareprāṇāyām
परेप्राणयोः pareprāṇayoḥ
परेप्राणासु pareprāṇāsu