Sanskrit tools

Sanskrit declension


Declension of परोक्षकाम parokṣakāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षकामः parokṣakāmaḥ
परोक्षकामौ parokṣakāmau
परोक्षकामाः parokṣakāmāḥ
Vocative परोक्षकाम parokṣakāma
परोक्षकामौ parokṣakāmau
परोक्षकामाः parokṣakāmāḥ
Accusative परोक्षकामम् parokṣakāmam
परोक्षकामौ parokṣakāmau
परोक्षकामान् parokṣakāmān
Instrumental परोक्षकामेण parokṣakāmeṇa
परोक्षकामाभ्याम् parokṣakāmābhyām
परोक्षकामैः parokṣakāmaiḥ
Dative परोक्षकामाय parokṣakāmāya
परोक्षकामाभ्याम् parokṣakāmābhyām
परोक्षकामेभ्यः parokṣakāmebhyaḥ
Ablative परोक्षकामात् parokṣakāmāt
परोक्षकामाभ्याम् parokṣakāmābhyām
परोक्षकामेभ्यः parokṣakāmebhyaḥ
Genitive परोक्षकामस्य parokṣakāmasya
परोक्षकामयोः parokṣakāmayoḥ
परोक्षकामाणाम् parokṣakāmāṇām
Locative परोक्षकामे parokṣakāme
परोक्षकामयोः parokṣakāmayoḥ
परोक्षकामेषु parokṣakāmeṣu