Sanskrit tools

Sanskrit declension


Declension of परोक्षजित् parokṣajit, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative परोक्षजित् parokṣajit
परोक्षजितौ parokṣajitau
परोक्षजितः parokṣajitaḥ
Vocative परोक्षजित् parokṣajit
परोक्षजितौ parokṣajitau
परोक्षजितः parokṣajitaḥ
Accusative परोक्षजितम् parokṣajitam
परोक्षजितौ parokṣajitau
परोक्षजितः parokṣajitaḥ
Instrumental परोक्षजिता parokṣajitā
परोक्षजिद्भ्याम् parokṣajidbhyām
परोक्षजिद्भिः parokṣajidbhiḥ
Dative परोक्षजिते parokṣajite
परोक्षजिद्भ्याम् parokṣajidbhyām
परोक्षजिद्भ्यः parokṣajidbhyaḥ
Ablative परोक्षजितः parokṣajitaḥ
परोक्षजिद्भ्याम् parokṣajidbhyām
परोक्षजिद्भ्यः parokṣajidbhyaḥ
Genitive परोक्षजितः parokṣajitaḥ
परोक्षजितोः parokṣajitoḥ
परोक्षजिताम् parokṣajitām
Locative परोक्षजिति parokṣajiti
परोक्षजितोः parokṣajitoḥ
परोक्षजित्सु parokṣajitsu