Sanskrit tools

Sanskrit declension


Declension of परोक्षता parokṣatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षता parokṣatā
परोक्षते parokṣate
परोक्षताः parokṣatāḥ
Vocative परोक्षते parokṣate
परोक्षते parokṣate
परोक्षताः parokṣatāḥ
Accusative परोक्षताम् parokṣatām
परोक्षते parokṣate
परोक्षताः parokṣatāḥ
Instrumental परोक्षतया parokṣatayā
परोक्षताभ्याम् parokṣatābhyām
परोक्षताभिः parokṣatābhiḥ
Dative परोक्षतायै parokṣatāyai
परोक्षताभ्याम् parokṣatābhyām
परोक्षताभ्यः parokṣatābhyaḥ
Ablative परोक्षतायाः parokṣatāyāḥ
परोक्षताभ्याम् parokṣatābhyām
परोक्षताभ्यः parokṣatābhyaḥ
Genitive परोक्षतायाः parokṣatāyāḥ
परोक्षतयोः parokṣatayoḥ
परोक्षतानाम् parokṣatānām
Locative परोक्षतायाम् parokṣatāyām
परोक्षतयोः parokṣatayoḥ
परोक्षतासु parokṣatāsu