| Singular | Dual | Plural |
Nominative |
परोक्षता
parokṣatā
|
परोक्षते
parokṣate
|
परोक्षताः
parokṣatāḥ
|
Vocative |
परोक्षते
parokṣate
|
परोक्षते
parokṣate
|
परोक्षताः
parokṣatāḥ
|
Accusative |
परोक्षताम्
parokṣatām
|
परोक्षते
parokṣate
|
परोक्षताः
parokṣatāḥ
|
Instrumental |
परोक्षतया
parokṣatayā
|
परोक्षताभ्याम्
parokṣatābhyām
|
परोक्षताभिः
parokṣatābhiḥ
|
Dative |
परोक्षतायै
parokṣatāyai
|
परोक्षताभ्याम्
parokṣatābhyām
|
परोक्षताभ्यः
parokṣatābhyaḥ
|
Ablative |
परोक्षतायाः
parokṣatāyāḥ
|
परोक्षताभ्याम्
parokṣatābhyām
|
परोक्षताभ्यः
parokṣatābhyaḥ
|
Genitive |
परोक्षतायाः
parokṣatāyāḥ
|
परोक्षतयोः
parokṣatayoḥ
|
परोक्षतानाम्
parokṣatānām
|
Locative |
परोक्षतायाम्
parokṣatāyām
|
परोक्षतयोः
parokṣatayoḥ
|
परोक्षतासु
parokṣatāsu
|