Sanskrit tools

Sanskrit declension


Declension of परोक्षत्व parokṣatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षत्वम् parokṣatvam
परोक्षत्वे parokṣatve
परोक्षत्वानि parokṣatvāni
Vocative परोक्षत्व parokṣatva
परोक्षत्वे parokṣatve
परोक्षत्वानि parokṣatvāni
Accusative परोक्षत्वम् parokṣatvam
परोक्षत्वे parokṣatve
परोक्षत्वानि parokṣatvāni
Instrumental परोक्षत्वेन parokṣatvena
परोक्षत्वाभ्याम् parokṣatvābhyām
परोक्षत्वैः parokṣatvaiḥ
Dative परोक्षत्वाय parokṣatvāya
परोक्षत्वाभ्याम् parokṣatvābhyām
परोक्षत्वेभ्यः parokṣatvebhyaḥ
Ablative परोक्षत्वात् parokṣatvāt
परोक्षत्वाभ्याम् parokṣatvābhyām
परोक्षत्वेभ्यः parokṣatvebhyaḥ
Genitive परोक्षत्वस्य parokṣatvasya
परोक्षत्वयोः parokṣatvayoḥ
परोक्षत्वानाम् parokṣatvānām
Locative परोक्षत्वे parokṣatve
परोक्षत्वयोः parokṣatvayoḥ
परोक्षत्वेषु parokṣatveṣu