| Singular | Dual | Plural |
Nominative |
परोक्षपृष्ठः
parokṣapṛṣṭhaḥ
|
परोक्षपृष्ठौ
parokṣapṛṣṭhau
|
परोक्षपृष्ठाः
parokṣapṛṣṭhāḥ
|
Vocative |
परोक्षपृष्ठ
parokṣapṛṣṭha
|
परोक्षपृष्ठौ
parokṣapṛṣṭhau
|
परोक्षपृष्ठाः
parokṣapṛṣṭhāḥ
|
Accusative |
परोक्षपृष्ठम्
parokṣapṛṣṭham
|
परोक्षपृष्ठौ
parokṣapṛṣṭhau
|
परोक्षपृष्ठान्
parokṣapṛṣṭhān
|
Instrumental |
परोक्षपृष्ठेन
parokṣapṛṣṭhena
|
परोक्षपृष्ठाभ्याम्
parokṣapṛṣṭhābhyām
|
परोक्षपृष्ठैः
parokṣapṛṣṭhaiḥ
|
Dative |
परोक्षपृष्ठाय
parokṣapṛṣṭhāya
|
परोक्षपृष्ठाभ्याम्
parokṣapṛṣṭhābhyām
|
परोक्षपृष्ठेभ्यः
parokṣapṛṣṭhebhyaḥ
|
Ablative |
परोक्षपृष्ठात्
parokṣapṛṣṭhāt
|
परोक्षपृष्ठाभ्याम्
parokṣapṛṣṭhābhyām
|
परोक्षपृष्ठेभ्यः
parokṣapṛṣṭhebhyaḥ
|
Genitive |
परोक्षपृष्ठस्य
parokṣapṛṣṭhasya
|
परोक्षपृष्ठयोः
parokṣapṛṣṭhayoḥ
|
परोक्षपृष्ठानाम्
parokṣapṛṣṭhānām
|
Locative |
परोक्षपृष्ठे
parokṣapṛṣṭhe
|
परोक्षपृष्ठयोः
parokṣapṛṣṭhayoḥ
|
परोक्षपृष्ठेषु
parokṣapṛṣṭheṣu
|