Sanskrit tools

Sanskrit declension


Declension of परोक्षपृष्ठ parokṣapṛṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षपृष्ठः parokṣapṛṣṭhaḥ
परोक्षपृष्ठौ parokṣapṛṣṭhau
परोक्षपृष्ठाः parokṣapṛṣṭhāḥ
Vocative परोक्षपृष्ठ parokṣapṛṣṭha
परोक्षपृष्ठौ parokṣapṛṣṭhau
परोक्षपृष्ठाः parokṣapṛṣṭhāḥ
Accusative परोक्षपृष्ठम् parokṣapṛṣṭham
परोक्षपृष्ठौ parokṣapṛṣṭhau
परोक्षपृष्ठान् parokṣapṛṣṭhān
Instrumental परोक्षपृष्ठेन parokṣapṛṣṭhena
परोक्षपृष्ठाभ्याम् parokṣapṛṣṭhābhyām
परोक्षपृष्ठैः parokṣapṛṣṭhaiḥ
Dative परोक्षपृष्ठाय parokṣapṛṣṭhāya
परोक्षपृष्ठाभ्याम् parokṣapṛṣṭhābhyām
परोक्षपृष्ठेभ्यः parokṣapṛṣṭhebhyaḥ
Ablative परोक्षपृष्ठात् parokṣapṛṣṭhāt
परोक्षपृष्ठाभ्याम् parokṣapṛṣṭhābhyām
परोक्षपृष्ठेभ्यः parokṣapṛṣṭhebhyaḥ
Genitive परोक्षपृष्ठस्य parokṣapṛṣṭhasya
परोक्षपृष्ठयोः parokṣapṛṣṭhayoḥ
परोक्षपृष्ठानाम् parokṣapṛṣṭhānām
Locative परोक्षपृष्ठे parokṣapṛṣṭhe
परोक्षपृष्ठयोः parokṣapṛṣṭhayoḥ
परोक्षपृष्ठेषु parokṣapṛṣṭheṣu