| Singular | Dual | Plural |
Nominative |
परोक्षप्रिया
parokṣapriyā
|
परोक्षप्रिये
parokṣapriye
|
परोक्षप्रियाः
parokṣapriyāḥ
|
Vocative |
परोक्षप्रिये
parokṣapriye
|
परोक्षप्रिये
parokṣapriye
|
परोक्षप्रियाः
parokṣapriyāḥ
|
Accusative |
परोक्षप्रियाम्
parokṣapriyām
|
परोक्षप्रिये
parokṣapriye
|
परोक्षप्रियाः
parokṣapriyāḥ
|
Instrumental |
परोक्षप्रियया
parokṣapriyayā
|
परोक्षप्रियाभ्याम्
parokṣapriyābhyām
|
परोक्षप्रियाभिः
parokṣapriyābhiḥ
|
Dative |
परोक्षप्रियायै
parokṣapriyāyai
|
परोक्षप्रियाभ्याम्
parokṣapriyābhyām
|
परोक्षप्रियाभ्यः
parokṣapriyābhyaḥ
|
Ablative |
परोक्षप्रियायाः
parokṣapriyāyāḥ
|
परोक्षप्रियाभ्याम्
parokṣapriyābhyām
|
परोक्षप्रियाभ्यः
parokṣapriyābhyaḥ
|
Genitive |
परोक्षप्रियायाः
parokṣapriyāyāḥ
|
परोक्षप्रिययोः
parokṣapriyayoḥ
|
परोक्षप्रियाणाम्
parokṣapriyāṇām
|
Locative |
परोक्षप्रियायाम्
parokṣapriyāyām
|
परोक्षप्रिययोः
parokṣapriyayoḥ
|
परोक्षप्रियासु
parokṣapriyāsu
|