Sanskrit tools

Sanskrit declension


Declension of परोक्षप्रिया parokṣapriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षप्रिया parokṣapriyā
परोक्षप्रिये parokṣapriye
परोक्षप्रियाः parokṣapriyāḥ
Vocative परोक्षप्रिये parokṣapriye
परोक्षप्रिये parokṣapriye
परोक्षप्रियाः parokṣapriyāḥ
Accusative परोक्षप्रियाम् parokṣapriyām
परोक्षप्रिये parokṣapriye
परोक्षप्रियाः parokṣapriyāḥ
Instrumental परोक्षप्रियया parokṣapriyayā
परोक्षप्रियाभ्याम् parokṣapriyābhyām
परोक्षप्रियाभिः parokṣapriyābhiḥ
Dative परोक्षप्रियायै parokṣapriyāyai
परोक्षप्रियाभ्याम् parokṣapriyābhyām
परोक्षप्रियाभ्यः parokṣapriyābhyaḥ
Ablative परोक्षप्रियायाः parokṣapriyāyāḥ
परोक्षप्रियाभ्याम् parokṣapriyābhyām
परोक्षप्रियाभ्यः parokṣapriyābhyaḥ
Genitive परोक्षप्रियायाः parokṣapriyāyāḥ
परोक्षप्रिययोः parokṣapriyayoḥ
परोक्षप्रियाणाम् parokṣapriyāṇām
Locative परोक्षप्रियायाम् parokṣapriyāyām
परोक्षप्रिययोः parokṣapriyayoḥ
परोक्षप्रियासु parokṣapriyāsu