Sanskrit tools

Sanskrit declension


Declension of परोक्षप्रिय parokṣapriya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षप्रियम् parokṣapriyam
परोक्षप्रिये parokṣapriye
परोक्षप्रियाणि parokṣapriyāṇi
Vocative परोक्षप्रिय parokṣapriya
परोक्षप्रिये parokṣapriye
परोक्षप्रियाणि parokṣapriyāṇi
Accusative परोक्षप्रियम् parokṣapriyam
परोक्षप्रिये parokṣapriye
परोक्षप्रियाणि parokṣapriyāṇi
Instrumental परोक्षप्रियेण parokṣapriyeṇa
परोक्षप्रियाभ्याम् parokṣapriyābhyām
परोक्षप्रियैः parokṣapriyaiḥ
Dative परोक्षप्रियाय parokṣapriyāya
परोक्षप्रियाभ्याम् parokṣapriyābhyām
परोक्षप्रियेभ्यः parokṣapriyebhyaḥ
Ablative परोक्षप्रियात् parokṣapriyāt
परोक्षप्रियाभ्याम् parokṣapriyābhyām
परोक्षप्रियेभ्यः parokṣapriyebhyaḥ
Genitive परोक्षप्रियस्य parokṣapriyasya
परोक्षप्रिययोः parokṣapriyayoḥ
परोक्षप्रियाणाम् parokṣapriyāṇām
Locative परोक्षप्रिये parokṣapriye
परोक्षप्रिययोः parokṣapriyayoḥ
परोक्षप्रियेषु parokṣapriyeṣu