| Singular | Dual | Plural |
Nominative |
परोक्षबन्धुः
parokṣabandhuḥ
|
परोक्षबन्धू
parokṣabandhū
|
परोक्षबन्धवः
parokṣabandhavaḥ
|
Vocative |
परोक्षबन्धो
parokṣabandho
|
परोक्षबन्धू
parokṣabandhū
|
परोक्षबन्धवः
parokṣabandhavaḥ
|
Accusative |
परोक्षबन्धुम्
parokṣabandhum
|
परोक्षबन्धू
parokṣabandhū
|
परोक्षबन्धून्
parokṣabandhūn
|
Instrumental |
परोक्षबन्धुना
parokṣabandhunā
|
परोक्षबन्धुभ्याम्
parokṣabandhubhyām
|
परोक्षबन्धुभिः
parokṣabandhubhiḥ
|
Dative |
परोक्षबन्धवे
parokṣabandhave
|
परोक्षबन्धुभ्याम्
parokṣabandhubhyām
|
परोक्षबन्धुभ्यः
parokṣabandhubhyaḥ
|
Ablative |
परोक्षबन्धोः
parokṣabandhoḥ
|
परोक्षबन्धुभ्याम्
parokṣabandhubhyām
|
परोक्षबन्धुभ्यः
parokṣabandhubhyaḥ
|
Genitive |
परोक्षबन्धोः
parokṣabandhoḥ
|
परोक्षबन्ध्वोः
parokṣabandhvoḥ
|
परोक्षबन्धूनाम्
parokṣabandhūnām
|
Locative |
परोक्षबन्धौ
parokṣabandhau
|
परोक्षबन्ध्वोः
parokṣabandhvoḥ
|
परोक्षबन्धुषु
parokṣabandhuṣu
|