| Singular | Dual | Plural |
Nominative |
परोक्षबुद्धिः
parokṣabuddhiḥ
|
परोक्षबुद्धी
parokṣabuddhī
|
परोक्षबुद्धयः
parokṣabuddhayaḥ
|
Vocative |
परोक्षबुद्धे
parokṣabuddhe
|
परोक्षबुद्धी
parokṣabuddhī
|
परोक्षबुद्धयः
parokṣabuddhayaḥ
|
Accusative |
परोक्षबुद्धिम्
parokṣabuddhim
|
परोक्षबुद्धी
parokṣabuddhī
|
परोक्षबुद्धीन्
parokṣabuddhīn
|
Instrumental |
परोक्षबुद्धिना
parokṣabuddhinā
|
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām
|
परोक्षबुद्धिभिः
parokṣabuddhibhiḥ
|
Dative |
परोक्षबुद्धये
parokṣabuddhaye
|
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām
|
परोक्षबुद्धिभ्यः
parokṣabuddhibhyaḥ
|
Ablative |
परोक्षबुद्धेः
parokṣabuddheḥ
|
परोक्षबुद्धिभ्याम्
parokṣabuddhibhyām
|
परोक्षबुद्धिभ्यः
parokṣabuddhibhyaḥ
|
Genitive |
परोक्षबुद्धेः
parokṣabuddheḥ
|
परोक्षबुद्ध्योः
parokṣabuddhyoḥ
|
परोक्षबुद्धीनाम्
parokṣabuddhīnām
|
Locative |
परोक्षबुद्धौ
parokṣabuddhau
|
परोक्षबुद्ध्योः
parokṣabuddhyoḥ
|
परोक्षबुद्धिषु
parokṣabuddhiṣu
|