Sanskrit tools

Sanskrit declension


Declension of परोक्षार्थ parokṣārtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोक्षार्थम् parokṣārtham
परोक्षार्थे parokṣārthe
परोक्षार्थानि parokṣārthāni
Vocative परोक्षार्थ parokṣārtha
परोक्षार्थे parokṣārthe
परोक्षार्थानि parokṣārthāni
Accusative परोक्षार्थम् parokṣārtham
परोक्षार्थे parokṣārthe
परोक्षार्थानि parokṣārthāni
Instrumental परोक्षार्थेन parokṣārthena
परोक्षार्थाभ्याम् parokṣārthābhyām
परोक्षार्थैः parokṣārthaiḥ
Dative परोक्षार्थाय parokṣārthāya
परोक्षार्थाभ्याम् parokṣārthābhyām
परोक्षार्थेभ्यः parokṣārthebhyaḥ
Ablative परोक्षार्थात् parokṣārthāt
परोक्षार्थाभ्याम् parokṣārthābhyām
परोक्षार्थेभ्यः parokṣārthebhyaḥ
Genitive परोक्षार्थस्य parokṣārthasya
परोक्षार्थयोः parokṣārthayoḥ
परोक्षार्थानाम् parokṣārthānām
Locative परोक्षार्थे parokṣārthe
परोक्षार्थयोः parokṣārthayoḥ
परोक्षार्थेषु parokṣārtheṣu