Sanskrit tools

Sanskrit declension


Declension of परोबाहु parobāhu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोबाहु parobāhu
परोबाहुणी parobāhuṇī
परोबाहूणि parobāhūṇi
Vocative परोबाहो parobāho
परोबाहु parobāhu
परोबाहुणी parobāhuṇī
परोबाहूणि parobāhūṇi
Accusative परोबाहु parobāhu
परोबाहुणी parobāhuṇī
परोबाहूणि parobāhūṇi
Instrumental परोबाहुणा parobāhuṇā
परोबाहुभ्याम् parobāhubhyām
परोबाहुभिः parobāhubhiḥ
Dative परोबाहुणे parobāhuṇe
परोबाहुभ्याम् parobāhubhyām
परोबाहुभ्यः parobāhubhyaḥ
Ablative परोबाहुणः parobāhuṇaḥ
परोबाहुभ्याम् parobāhubhyām
परोबाहुभ्यः parobāhubhyaḥ
Genitive परोबाहुणः parobāhuṇaḥ
परोबाहुणोः parobāhuṇoḥ
परोबाहूणाम् parobāhūṇām
Locative परोबाहुणि parobāhuṇi
परोबाहुणोः parobāhuṇoḥ
परोबाहुषु parobāhuṣu