Sanskrit tools

Sanskrit declension


Declension of परोलक्ष parolakṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परोलक्षम् parolakṣam
परोलक्षे parolakṣe
परोलक्षाणि parolakṣāṇi
Vocative परोलक्ष parolakṣa
परोलक्षे parolakṣe
परोलक्षाणि parolakṣāṇi
Accusative परोलक्षम् parolakṣam
परोलक्षे parolakṣe
परोलक्षाणि parolakṣāṇi
Instrumental परोलक्षेण parolakṣeṇa
परोलक्षाभ्याम् parolakṣābhyām
परोलक्षैः parolakṣaiḥ
Dative परोलक्षाय parolakṣāya
परोलक्षाभ्याम् parolakṣābhyām
परोलक्षेभ्यः parolakṣebhyaḥ
Ablative परोलक्षात् parolakṣāt
परोलक्षाभ्याम् parolakṣābhyām
परोलक्षेभ्यः parolakṣebhyaḥ
Genitive परोलक्षस्य parolakṣasya
परोलक्षयोः parolakṣayoḥ
परोलक्षाणाम् parolakṣāṇām
Locative परोलक्षे parolakṣe
परोलक्षयोः parolakṣayoḥ
परोलक्षेषु parolakṣeṣu