Sanskrit tools

Sanskrit declension


Declension of परणा paraṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परणा paraṇā
परणे paraṇe
परणाः paraṇāḥ
Vocative परणे paraṇe
परणे paraṇe
परणाः paraṇāḥ
Accusative परणाम् paraṇām
परणे paraṇe
परणाः paraṇāḥ
Instrumental परणया paraṇayā
परणाभ्याम् paraṇābhyām
परणाभिः paraṇābhiḥ
Dative परणायै paraṇāyai
परणाभ्याम् paraṇābhyām
परणाभ्यः paraṇābhyaḥ
Ablative परणायाः paraṇāyāḥ
परणाभ्याम् paraṇābhyām
परणाभ्यः paraṇābhyaḥ
Genitive परणायाः paraṇāyāḥ
परणयोः paraṇayoḥ
परणानाम् paraṇānām
Locative परणायाम् paraṇāyām
परणयोः paraṇayoḥ
परणासु paraṇāsu