Sanskrit tools

Sanskrit declension


Declension of पररु pararu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पररुः pararuḥ
पररू pararū
पररवः pararavaḥ
Vocative पररो pararo
पररू pararū
पररवः pararavaḥ
Accusative पररुम् pararum
पररू pararū
पररून् pararūn
Instrumental पररुणा pararuṇā
पररुभ्याम् pararubhyām
पररुभिः pararubhiḥ
Dative पररवे pararave
पररुभ्याम् pararubhyām
पररुभ्यः pararubhyaḥ
Ablative पररोः pararoḥ
पररुभ्याम् pararubhyām
पररुभ्यः pararubhyaḥ
Genitive पररोः pararoḥ
परर्वोः pararvoḥ
पररूणाम् pararūṇām
Locative पररौ pararau
परर्वोः pararvoḥ
पररुषु pararuṣu