Sanskrit tools

Sanskrit declension


Declension of परश paraśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशः paraśaḥ
परशौ paraśau
परशाः paraśāḥ
Vocative परश paraśa
परशौ paraśau
परशाः paraśāḥ
Accusative परशम् paraśam
परशौ paraśau
परशान् paraśān
Instrumental परशेन paraśena
परशाभ्याम् paraśābhyām
परशैः paraśaiḥ
Dative परशाय paraśāya
परशाभ्याम् paraśābhyām
परशेभ्यः paraśebhyaḥ
Ablative परशात् paraśāt
परशाभ्याम् paraśābhyām
परशेभ्यः paraśebhyaḥ
Genitive परशस्य paraśasya
परशयोः paraśayoḥ
परशानाम् paraśānām
Locative परशे paraśe
परशयोः paraśayoḥ
परशेषु paraśeṣu