Sanskrit tools

Sanskrit declension


Declension of अपनत apanata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपनतम् apanatam
अपनते apanate
अपनतानि apanatāni
Vocative अपनत apanata
अपनते apanate
अपनतानि apanatāni
Accusative अपनतम् apanatam
अपनते apanate
अपनतानि apanatāni
Instrumental अपनतेन apanatena
अपनताभ्याम् apanatābhyām
अपनतैः apanataiḥ
Dative अपनताय apanatāya
अपनताभ्याम् apanatābhyām
अपनतेभ्यः apanatebhyaḥ
Ablative अपनतात् apanatāt
अपनताभ्याम् apanatābhyām
अपनतेभ्यः apanatebhyaḥ
Genitive अपनतस्य apanatasya
अपनतयोः apanatayoḥ
अपनतानाम् apanatānām
Locative अपनते apanate
अपनतयोः apanatayoḥ
अपनतेषु apanateṣu