Sanskrit tools

Sanskrit declension


Declension of परशुपलाश paraśupalāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुपलाशः paraśupalāśaḥ
परशुपलाशौ paraśupalāśau
परशुपलाशाः paraśupalāśāḥ
Vocative परशुपलाश paraśupalāśa
परशुपलाशौ paraśupalāśau
परशुपलाशाः paraśupalāśāḥ
Accusative परशुपलाशम् paraśupalāśam
परशुपलाशौ paraśupalāśau
परशुपलाशान् paraśupalāśān
Instrumental परशुपलाशेन paraśupalāśena
परशुपलाशाभ्याम् paraśupalāśābhyām
परशुपलाशैः paraśupalāśaiḥ
Dative परशुपलाशाय paraśupalāśāya
परशुपलाशाभ्याम् paraśupalāśābhyām
परशुपलाशेभ्यः paraśupalāśebhyaḥ
Ablative परशुपलाशात् paraśupalāśāt
परशुपलाशाभ्याम् paraśupalāśābhyām
परशुपलाशेभ्यः paraśupalāśebhyaḥ
Genitive परशुपलाशस्य paraśupalāśasya
परशुपलाशयोः paraśupalāśayoḥ
परशुपलाशानाम् paraśupalāśānām
Locative परशुपलाशे paraśupalāśe
परशुपलाशयोः paraśupalāśayoḥ
परशुपलाशेषु paraśupalāśeṣu