| Singular | Dual | Plural |
Nominative |
परशुपलाशः
paraśupalāśaḥ
|
परशुपलाशौ
paraśupalāśau
|
परशुपलाशाः
paraśupalāśāḥ
|
Vocative |
परशुपलाश
paraśupalāśa
|
परशुपलाशौ
paraśupalāśau
|
परशुपलाशाः
paraśupalāśāḥ
|
Accusative |
परशुपलाशम्
paraśupalāśam
|
परशुपलाशौ
paraśupalāśau
|
परशुपलाशान्
paraśupalāśān
|
Instrumental |
परशुपलाशेन
paraśupalāśena
|
परशुपलाशाभ्याम्
paraśupalāśābhyām
|
परशुपलाशैः
paraśupalāśaiḥ
|
Dative |
परशुपलाशाय
paraśupalāśāya
|
परशुपलाशाभ्याम्
paraśupalāśābhyām
|
परशुपलाशेभ्यः
paraśupalāśebhyaḥ
|
Ablative |
परशुपलाशात्
paraśupalāśāt
|
परशुपलाशाभ्याम्
paraśupalāśābhyām
|
परशुपलाशेभ्यः
paraśupalāśebhyaḥ
|
Genitive |
परशुपलाशस्य
paraśupalāśasya
|
परशुपलाशयोः
paraśupalāśayoḥ
|
परशुपलाशानाम्
paraśupalāśānām
|
Locative |
परशुपलाशे
paraśupalāśe
|
परशुपलाशयोः
paraśupalāśayoḥ
|
परशुपलाशेषु
paraśupalāśeṣu
|