Sanskrit tools

Sanskrit declension


Declension of परशुरामसूत्र paraśurāmasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुरामसूत्रम् paraśurāmasūtram
परशुरामसूत्रे paraśurāmasūtre
परशुरामसूत्राणि paraśurāmasūtrāṇi
Vocative परशुरामसूत्र paraśurāmasūtra
परशुरामसूत्रे paraśurāmasūtre
परशुरामसूत्राणि paraśurāmasūtrāṇi
Accusative परशुरामसूत्रम् paraśurāmasūtram
परशुरामसूत्रे paraśurāmasūtre
परशुरामसूत्राणि paraśurāmasūtrāṇi
Instrumental परशुरामसूत्रेण paraśurāmasūtreṇa
परशुरामसूत्राभ्याम् paraśurāmasūtrābhyām
परशुरामसूत्रैः paraśurāmasūtraiḥ
Dative परशुरामसूत्राय paraśurāmasūtrāya
परशुरामसूत्राभ्याम् paraśurāmasūtrābhyām
परशुरामसूत्रेभ्यः paraśurāmasūtrebhyaḥ
Ablative परशुरामसूत्रात् paraśurāmasūtrāt
परशुरामसूत्राभ्याम् paraśurāmasūtrābhyām
परशुरामसूत्रेभ्यः paraśurāmasūtrebhyaḥ
Genitive परशुरामसूत्रस्य paraśurāmasūtrasya
परशुरामसूत्रयोः paraśurāmasūtrayoḥ
परशुरामसूत्राणाम् paraśurāmasūtrāṇām
Locative परशुरामसूत्रे paraśurāmasūtre
परशुरामसूत्रयोः paraśurāmasūtrayoḥ
परशुरामसूत्रेषु paraśurāmasūtreṣu