Sanskrit tools

Sanskrit declension


Declension of परशुहस्ता paraśuhastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशुहस्ता paraśuhastā
परशुहस्ते paraśuhaste
परशुहस्ताः paraśuhastāḥ
Vocative परशुहस्ते paraśuhaste
परशुहस्ते paraśuhaste
परशुहस्ताः paraśuhastāḥ
Accusative परशुहस्ताम् paraśuhastām
परशुहस्ते paraśuhaste
परशुहस्ताः paraśuhastāḥ
Instrumental परशुहस्तया paraśuhastayā
परशुहस्ताभ्याम् paraśuhastābhyām
परशुहस्ताभिः paraśuhastābhiḥ
Dative परशुहस्तायै paraśuhastāyai
परशुहस्ताभ्याम् paraśuhastābhyām
परशुहस्ताभ्यः paraśuhastābhyaḥ
Ablative परशुहस्तायाः paraśuhastāyāḥ
परशुहस्ताभ्याम् paraśuhastābhyām
परशुहस्ताभ्यः paraśuhastābhyaḥ
Genitive परशुहस्तायाः paraśuhastāyāḥ
परशुहस्तयोः paraśuhastayoḥ
परशुहस्तानाम् paraśuhastānām
Locative परशुहस्तायाम् paraśuhastāyām
परशुहस्तयोः paraśuhastayoḥ
परशुहस्तासु paraśuhastāsu