| Singular | Dual | Plural |
Nominative |
परशुहस्ता
paraśuhastā
|
परशुहस्ते
paraśuhaste
|
परशुहस्ताः
paraśuhastāḥ
|
Vocative |
परशुहस्ते
paraśuhaste
|
परशुहस्ते
paraśuhaste
|
परशुहस्ताः
paraśuhastāḥ
|
Accusative |
परशुहस्ताम्
paraśuhastām
|
परशुहस्ते
paraśuhaste
|
परशुहस्ताः
paraśuhastāḥ
|
Instrumental |
परशुहस्तया
paraśuhastayā
|
परशुहस्ताभ्याम्
paraśuhastābhyām
|
परशुहस्ताभिः
paraśuhastābhiḥ
|
Dative |
परशुहस्तायै
paraśuhastāyai
|
परशुहस्ताभ्याम्
paraśuhastābhyām
|
परशुहस्ताभ्यः
paraśuhastābhyaḥ
|
Ablative |
परशुहस्तायाः
paraśuhastāyāḥ
|
परशुहस्ताभ्याम्
paraśuhastābhyām
|
परशुहस्ताभ्यः
paraśuhastābhyaḥ
|
Genitive |
परशुहस्तायाः
paraśuhastāyāḥ
|
परशुहस्तयोः
paraśuhastayoḥ
|
परशुहस्तानाम्
paraśuhastānām
|
Locative |
परशुहस्तायाम्
paraśuhastāyām
|
परशुहस्तयोः
paraśuhastayoḥ
|
परशुहस्तासु
paraśuhastāsu
|