Sanskrit tools

Sanskrit declension


Declension of परशव paraśava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशवः paraśavaḥ
परशवौ paraśavau
परशवाः paraśavāḥ
Vocative परशव paraśava
परशवौ paraśavau
परशवाः paraśavāḥ
Accusative परशवम् paraśavam
परशवौ paraśavau
परशवान् paraśavān
Instrumental परशवेन paraśavena
परशवाभ्याम् paraśavābhyām
परशवैः paraśavaiḥ
Dative परशवाय paraśavāya
परशवाभ्याम् paraśavābhyām
परशवेभ्यः paraśavebhyaḥ
Ablative परशवात् paraśavāt
परशवाभ्याम् paraśavābhyām
परशवेभ्यः paraśavebhyaḥ
Genitive परशवस्य paraśavasya
परशवयोः paraśavayoḥ
परशवानाम् paraśavānām
Locative परशवे paraśave
परशवयोः paraśavayoḥ
परशवेषु paraśaveṣu