Sanskrit tools

Sanskrit declension


Declension of परशव्य paraśavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परशव्यः paraśavyaḥ
परशव्यौ paraśavyau
परशव्याः paraśavyāḥ
Vocative परशव्य paraśavya
परशव्यौ paraśavyau
परशव्याः paraśavyāḥ
Accusative परशव्यम् paraśavyam
परशव्यौ paraśavyau
परशव्यान् paraśavyān
Instrumental परशव्येन paraśavyena
परशव्याभ्याम् paraśavyābhyām
परशव्यैः paraśavyaiḥ
Dative परशव्याय paraśavyāya
परशव्याभ्याम् paraśavyābhyām
परशव्येभ्यः paraśavyebhyaḥ
Ablative परशव्यात् paraśavyāt
परशव्याभ्याम् paraśavyābhyām
परशव्येभ्यः paraśavyebhyaḥ
Genitive परशव्यस्य paraśavyasya
परशव्ययोः paraśavyayoḥ
परशव्यानाम् paraśavyānām
Locative परशव्ये paraśavye
परशव्ययोः paraśavyayoḥ
परशव्येषु paraśavyeṣu